अथ शिवसूत्रविमर्शिनी

Portada
Archaeological & Research Department, Jammu & Kashmir State, 1911 - 218 páginas
 

Páginas seleccionadas

Otras ediciones - Ver todo

Términos y frases comunes

१ नि० १० ११ १२ १३ १४ १५ १६ १७ १८ १९ २० २१ २२ २३ २४ २५ २६ २७ २८ २९ ३ नि० ३० ३२ ३३ ३५ ३६ ३९ ४ प० ४० ४१ ४४ ५० Kashmir अ० अत एव अत्र अथ अपि अस्य आत्मा इति पाठः ख इत्यनेन इत्यर्थः उ० एतच्च एवं क पु० कला का० ख ग घ ख ग पु० ख घ ख पु० खच्छन्दः घ ङ पु० घ पु० चेतना चैतन्यं ज्ञानं तत् तत्र तत्रैव तथा तथा च तदा तदुक्तं तदेव तस्मात् तस्य तितमे पृष्ठे तेन त्यक्त्वा देवी न तु नास्ति पं० परं परा पाठः ख ग पाठः ङ पु० पृ० पृष्ठे द्रष्टव्यम् भवति भावः मू० पा० मू० पु० पाठभेदः यः यतः यत् यत्र यथा यदा यस्य या यो योगिनः रूपं वा विज्ञानभैरवः विद्या विश्वं विश्वस्य शक्तिः शत्तमपृष्ठे शिव श्लो० स एव संगृहीतम् सर्व सर्वे सा स्पन्दः हि

Información bibliográfica